हाटकेश्वर स्तुति

हाटकेश्वर स्तुति

श्री हाटकेश‌ उमापति अखिलेशवरम‌् श्री महेश्वरमश्री हाटकेश‌ उमापति अखिलेशवरम‌् श्री महेश्वरमहे दयानिधि करुणा कर्म वरदेश‍्वरम म‌म वंदनमश्री हाटकेश‌ उमापति अखिलेशवरम‌् श्री महेश्वरम गंगेश्वरम गौरीश्वरम गिरजापति श्री महेश्वरम ×2श्री त्र्यंबकेश् ‌ श्रिलोचनम विशेश्वरम श्री महेश्वरमहे दयानिधि...

श्रीशिवमहिम्नः स्तोत्रम्

श्रीशिवमहिम्नः स्तोत्रम्

पुष्पदन्त उवाच। महिम्नः पारं ते परमविदुषो यद्यसदृशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रे हर निरपवादः परिकरः॥ १॥ अतीतः पन्थानं तव च महिमा वाङ्मनसयो-रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयःपदे त्वर्वाचीने पतति न मनः...

श्रीशिवपञ्चाक्षरस्तोत्रम्

श्रीशिवपञ्चाक्षरस्तोत्रम्

नागेन्द्रहाराय त्रिलोचनायभस्माङरागाय महेश्वराय ।नित्याय शुद्धाय दिगम्बरायतस्मै नकाराय नमःशिवाय ॥ १ ॥ मन्दाकिनीसलिलचन्दनचर्चितायनन्दीश्वरप्रमथनाथमहेश्वराय ।मन्दारपुष्प्बहुपुष्पसुपूजितायतस्मै मकाराय नमःशिवाय ॥ २ ॥ शिवाय गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वरनाशकाय ।श्रीनीलकण्ठाय वृषध्वजायतस्मै शिकाराय नमःशिवाय ॥ ३ ॥ वसिष्ठकुम्भोद्भवगौतमार्यमुनीन्द्रदेवार्चितशेखराय ।चन्द्रार्कवैश्वानरलोचनायतस्मै वकाराय नमःशिवाय ॥ ४ ॥...

अष्टलक्ष्मी स्तोत्रम्

अष्टलक्ष्मी स्तोत्रम्

॥आदिलक्ष्मि॥सुमनस वन्दित सुन्दरि माधवि, चन्द्र सहोदरि हेममयेमुनिगणमण्डित मोक्षप्रदायनि, मञ्जुळभाषिणि वेदनुते।पङ्कजवासिनि देवसुपूजित, सद्गुण वर्षिणि शान्तियुतेजय जय हे मधुसूदन कामिनि, आदिलक्ष्मि सदा पालय माम् ॥१॥॥धान्यलक्ष्मि॥अहिकलि कल्मषनाशिनि कामिनि, वैदिकरूपिणि वेदमयेक्षीरसमुद्भव मङ्गलरूपिणि, मन्त्रनिवासिनि मन्त्रनुते।मङ्गलदायिनि अम्बुजवासिनि, देवगणाश्रित पादयुतेजय जय हे...

धनलक्ष्मी स्तोत्रम्

धनलक्ष्मी स्तोत्रम्

॥धनदा उवाच॥देवी देवमुपागम्य नीलकण्ठं मम प्रियम्।कृपया पार्वती प्राह शंकरं करुणाकरम् ॥१॥॥देव्युवाच॥ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्।दरिद्र दलनोपायमंजसैव धनप्रदम् ॥२॥॥शिव उवाच॥पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः।उचितं जगदम्बासि तव भूतानुकम्पया ॥३॥स सीतं सानुजं रामं सांजनेयं सहानुगम्।प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥४॥धनदं श्रद्धानानां...

कनकधारा स्तोत्रम्

कनकधारा स्तोत्रम्

अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम्।अङ्गीकृताऽखिल-विभूतिरपाङ्गलीला माङ्गल्यदाऽस्तु मम मङ्गळदेवतायाः ॥१॥मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपा-प्रणहितानि गताऽऽगतानि।मालादृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥२॥विश्वामरेन्द्रपद-वीभ्रमदानदक्ष आनन्द-हेतुरधिकं मुरविद्विषोऽपि।ईषन्निषीदतु मयि क्षणमीक्षणर्द्ध मिन्दीवरोदर-सहोदरमिन्दिरायाः ॥३॥आमीलिताक्षमधिगम्य मुदा मुकुन्द आनन्दकन्दमनिमेषमनङ्गतन्त्रम्।आकेकरस्थित-कनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः...

महालक्ष्म्यष्टकम

महालक्ष्म्यष्टकम

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥नमस्ते गरुडारूढे कोलासुरभयंकरि ।सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि ।सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥सिद्धिबुद्धिप्रदे भुक्तिमुक्तिप्रदायिनि ।मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥आद्यन्तरहिते आद्यशक्तिमहेश्वरि ।योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥५॥स्थूलसूक्ष्ममहारौद्रे...

नवदुर्गा स्तोत्रम्

नवदुर्गा स्तोत्रम्

॥देवी शैलपुत्री॥वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्।वृषारूढाम् शूलधरां शैलपुत्री यशस्विनीम्॥१॥॥देवी ब्रह्मचारिणी॥दधाना करपद्माभ्यामक्षमाला कमण्डलू।देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा॥२॥॥देवी चन्द्रघण्टा॥पिण्डजप्रवरारूढा चन्दकोपास्त्रकैर्युता।प्रसादं तनुते मह्यम् चन्द्रघण्टेति विश्रुता॥३॥॥देवी कूष्माण्डा॥सुरासम्पूर्णकलशम् रुधिराप्लुतमेव च।दधाना हस्तपद्माभ्याम् कूष्माण्डा शुभदास्तु मे॥४॥॥देवी स्कन्दमाता॥सिंहासनगता नित्यम् पद्माश्रितकरद्वया।शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी॥५॥॥देवी कात्यायनी॥चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना।...

श्रीसरस्वती स्तोत्रम्

श्रीसरस्वती स्तोत्रम्

या कुन्देन्दु-तुषारहार-धवला या शुभ्र-वस्त्रावृताया वीणावरदण्डमन्डितकरा या श्वेतपद्मासना।या ब्रह्माच्युत-शंकर-प्रभृतिभिर्देवैः सदा पूजितासा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥१॥दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधानाहस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।भासा कुन्देन्दु-शंखस्फटिकमणिनिभा भासमानाऽसमानासा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥२॥आशासु राशी...

वैभव प्रदाता श्री सूक्त

वैभव प्रदाता श्री सूक्त

हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र​जाम् ।चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्...

आगामी उपवास और त्यौहार

शनि जयंती

Tuesday, 27 May 2025

शनि जयंती

संग्रह