
माँ दुर्गा क्षमा याचना पाठ स्तुति
माँ दुर्गा क्षमा याचना पाठ स्तुति स्तुति पूजा पाठ कथा कीर्तन ,अरदास मेरी स्वीकार करो -२भाषा छन्द शब्द की भूल मेरी-२ ,अपराध क्षमा सरकार करो -२स्तुति पूजा ….. मंत्र यंत्र का ज्ञाता नहीं -२ आवाहन...
माँ दुर्गा क्षमा याचना पाठ स्तुति स्तुति पूजा पाठ कथा कीर्तन ,अरदास मेरी स्वीकार करो -२भाषा छन्द शब्द की भूल मेरी-२ ,अपराध क्षमा सरकार करो -२स्तुति पूजा ….. मंत्र यंत्र का ज्ञाता नहीं -२ आवाहन...
महालक्ष्मी स्तोत्र श्री कमला कलासना पदमा चतुर्भुज धारिणी।शंख शूल चक्रधरा सकल असुर संहारिणी।रूप राशि चंचला चंद्रमुखी उजियारिणी।मुकुट माल चन्द्रिका कनकप्रभा सुहावनी।अजा जया आदि शक्ति कोटि ब्रह्मांडकारिणी।जय जय महालक्ष्मी मैया लीला विहारिणी।।महामाया महाप्रकृति महादेवी कालरात्रि।महाशक्ति महाप्रकृति...
बृहवस्तोत्रमालाशनिस्तोत्रम्विनियोगःॐ अस्य श्रीशनैश्चरस्तोत्रस्य, दशरथऋषिः, श्रीशनैश्चरो देवता, त्रिष्टुच्छन्दः, श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः ॥ दशरथ उवाचकोणोऽन्तको रौद्रयमोऽथ बभ्रुःकृष्णः शनिः पिङ्गलमन्दसौरिः।नित्यं स्मृतो यो हरते च पीडांतस्मै नमः श्रीरविनन्दनाय ।।१ ।। सुराऽसुराः किं पुरुषोनगेन्द्रागन्धर्वविद्याथरपन्नगाश्चपीड्यन्ति सर्वे विषमस्थितेनतस्मै नमः श्रीरविनन्दनाय ॥२॥...
साष्टांग नमन हे माझे गौरीपुत्र विनायका |भक्तिने स्मरतां नित्य आयु:कामार्थ साधती ||१|| प्रथम नाव वक्रतुंड दुसरे एकदंत तें |तीसरे कृष्णपिंगाक्ष चवथे गजवक्त्र तें ||२|| पाचवे श्रीलंबोदर सहावे विकट नाव तें |सातवे विघ्नाराजेंद्र आठवे धुम्रवर्ण तें...
नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय ।नित्याय शुद्धाय दिगम्बरायतस्मै नकाराय नमः शिवाय मन्दाकिनीसलिलचन्दनचर्चितायनन्दीश्वरप्रमथनाथमहेश्वराय ।मन्दारपुष्पबहुपुष्पसुपूजितायतस्मै मकाराय नमः शिवाय शिवाय गौरीवदनाब्जबृंदासूर्याय दक्षाध्वरनाशकाय ।श्रीनीलकण्ठाय वृषध्वजायतस्मै शिकाराय नमः शिवाय वशिष्ठकुम्भोद्भवगौतमार्यमूनीन्द्र देवार्चिता शेखराय ।चन्द्रार्कवैश्वानरलोचनायतस्मै वकाराय नमः शिवाय यज्ञस्वरूपाय जटाधरायपिनाकहस्ताय सनातनाय ।दिव्याय देवाय दिगम्बरायतस्मै...
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।न हि सुप्तस्य सिंहस्य प्रवि-शन्ति मुखे मृगाः।। वाणी रसवती यस्य,यस्य श्रमवती क्रिया।लक्ष्मी : दानवती यस्य,सफलं तस्य जीवितं।। नियतं कुरु...
पुस्तकस्था तु या विद्या,परहस्तगतं च धनम्।कार्यकाले समुत्तपन्ने न सा विद्या न तद् धनम्।। सुखस्य मूलं धर्म:। धर्मस्य मूलं अर्थ:। अर्थस्य मूलं राज्स्य। राज्स्य मूलं इन्द्रियजय:। गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ॥...
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।तस्माद् धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ।। प्रदोषे दीपक : चन्द्र:,प्रभाते दीपक:रवि:।त्रैलोक्ये दीपक:धर्म:,सुपुत्र: कुलदीपक:।। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् पिताहमस्य जगतो माता...
देवो रुष्टे गुरुस्त्राता गुरो रुष्टे न कश्चन:।गुरुस्त्राता गुरुस्त्राता गुरुस्त्राता न संशयः।। एकाक्षरप्रदातारं यो गुरुं नाभिवन्दते ।श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते ॥ एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् ।पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत् ॥ गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः...
कस्तूरीपङ्कभास्वद्गलचलदमलस्थूलमुक्तावलीकाज्योत्स्नाशुद्धावदाता शशिशिशुमकुटालंकृता ब्रह्मपत्नी।साहित्यांभोजभृङ्गी कविकुलविनुता सात्विकीं वाग्विभूतिं देयान्मे शुभ्रवस्त्रा करचलवलया वल्लकीं वादयन्ती ॥१॥ एकान्ते योगिवृन्दैः प्रशमितकरणैः क्षुत्पिपासा विमुक्तैःसानन्दं ध्यानयोगाद्बिसगुणसदृशी दृश्यते चित्तमध्ये। या देवी हंसरूपा भवभटहरणं साधकानां विधत्तेसा नित्यं नादरूपा त्रिभुवनजननी मोदमाविष्करोतु ॥२॥ ईक्षित्री सृष्टिकाले त्रिभुवनमथ या...
जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः । यद्रोमरन्ध्रेषु निलिल्युरध्वरा- स्तस्मै नमः कारणसूकराय ते ॥१॥ रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम्। छन्दांसि यस्य त्वचि बर्हिरोम- स्वाज्यं दृशित्वंघ्रिषु चातुर्होत्रम् ॥२॥ स्रुक्तुण्ड आसीत्स्रुव ईश नासयो-...
कुन्देन्दुशङ्खवर्णः कृतयुगभगवान्पद्मपुष्पप्रदातात्रेतायां काञ्चनाभिः पुनरपि समये द्वापरे रक्तवर्णः । शङ्को सम्प्राप्तकाले कलियुगसमये नीलमेघश्च नाभाप्रद्योतसृष्टिकर्ता परबलमदनः पातु मां नारसिंहः ॥ १ ॥ नासाग्रं पीनगण्डं परबलमदनं बद्धकेयुरहारंवज्रं दंष्ट्राकरालं परिमितगणनः कोटिसूर्याग्नितेजः । गांभीर्यं पिङ्गलाक्षं भ्रुकिटतमुखं केशकेशार्धभागंवन्दे भीमाट्टहासं त्रिभुवनजयः पातु...