|| ॐ सों सोमाय नम: ||

|| ॐ श्रां श्रीं श्रौं सः चन्द्रमसे नमः ||

।। श्वेतांबरः श्वेता विभूषणस्चा श्वेता धुयातिर दंडाधारो द्विबाहुहु चंद्रो मृत्युत्मा वरदः किरीती माई प्रसादम् विधातु देव:।।

।। दधि शंख तुषारबम क्षीरोदर्णव संभवम् नमामि शशिनं सोमं शम्भोर मुकुटभूषणम् ।।

|| ॐ पद्मद्वाजय विधमहे हेमा रूपया धीमेहे तन्नो चंद्र प्रचोदयत ||

।। सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ।।

ॐ भागमलिन्यै नमः।

ॐ कामेश्वरयै नमः।

ॐ वज्रेश्वरयै नमः।

|| दधिशंखतुषाराभं क्षीरोदार्णव सम्भवम नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ||

Author: Unkonow Claim credit

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

शनि जयंती

Tuesday, 27 May 2025

शनि जयंती

संग्रह